B 134-17(2) Puṣparahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/17
Title: Puṣparahasya
Dimensions: 26 x 10.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/7
Remarks: subject uncertain;
Reel No. B 134-17 MTM Inventory No.: 56591–56593
Title Puṣpamālā, Puṣparahasya Puṣpanirūpaṇa
Remarks The title holds all the titles of the inventories of the MTM
Author Rudradhara (puṣpamālā)
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 87a, no. 3281_puṣpamālā and (puṣparahasya no. 3286)
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 10.5 cm
Folios 25
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the marginal title puṣpa and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/7
Manuscript Features
Puṣpamālā by Rudradhara on the folios 1–5,
Puṣpamāhātmya or rahasya on the folios 5b–8r assigned to the Rahasyakallolinī.
and Puṣpamālārahasya ascribed to the various Purāṇas up to the fol. 16r.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
jātīkundaśamīkuśeśayakuśāśokaṃ vakaṃ kiṃśukaṃ
punnāgaṃ karavīracaṃpakajavānepālikākubjakaṃ ||
vasantī śatapatrikādi ca ki(!)laṃ mandāram arkkāhvayaṃ
pītāmlānaka nāgakeśaram idaṃ puṣpaṃ raveḥ śasyate || 1 || (fol. 1v1–3)
End
śāradāyāṃ ||
nāgacaṃpakapunnāgapāta(!)lāyuthikānibhaḥ ||
padmendīvarakalhārasarppiguggura(!)ḥ(!)sannibhaḥ pāvakasya śubho gandheti ||
atha gandhaḥ ||
sugandhadravyagandhogni ghṛtaṃ gandha suśobhanaḥ ||
āyurddaḥ padmagandhasyā(!) vilvagandhāś ca suvrata ||
athā(!)śabdaḥ ||
jīmūtaḥ vallakīśaṅkhamṛdaṅgadhvanitulyakaḥ ||
śabdogre siddhayed agnau hetuvanto nyaḥ syād asiddhiḥ || (!)
bherivāridahastīndradhvanir vvahne śubhāvahaḥ ||
chatrākāro dhvajaśreṣtha (!) dhvajācāmarasannibhaḥ ||
vimānānāṃ hayānāṃ ca prāsādānām vṛṣasya ca || || (fol. 15v1–16r2)
Colophon
iti mahāmahopādhyāyaśrīrudradharakṛtā puṣpamālā samāptāḥ || || ❁ || || (fol. 5v6–6r1)
iti rahasyakallolinyāṃ puṣparahasyaṃ samāptaṃ (fol. 8r2–3)
iti puṣparahasya (!) samāptam || || śubham || || (fol. 16r2)
Microfilm Details
Reel No. B 0134/17
Date of Filming 17-10-1971
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-02-2008
Bibliography