B 134-17(2) Puṣparahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/17
Title: Puṣparahasya
Dimensions: 26 x 10.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/7
Remarks: subject uncertain;


Reel No. B 134-17 MTM Inventory No.: 56591–56593

Title Puṣpamālā, Puṣparahasya Puṣpanirūpaṇa

Remarks The title holds all the titles of the inventories of the MTM

Author Rudradhara (puṣpamālā)

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 87a, no. 3281_puṣpamālā and (puṣparahasya no. 3286)

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 10.5 cm

Folios 25

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the marginal title puṣpa and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/7

Manuscript Features

Puṣpamālā by Rudradhara on the folios 1–5,

Puṣpamāhātmya or rahasya on the folios 5b–8r assigned to the Rahasyakallolinī.

and Puṣpamālārahasya ascribed to the various Purāṇas up to the fol. 16r.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

jātīkundaśamīkuśeśayakuśāśokaṃ vakaṃ kiṃśukaṃ

punnāgaṃ karavīracaṃpakajavānepālikākubjakaṃ ||

vasantī śatapatrikādi ca ki(!)laṃ mandāram arkkāhvayaṃ

pītāmlānaka nāgakeśaram idaṃ puṣpaṃ raveḥ śasyate || 1 || (fol. 1v1–3)

End

śāradāyāṃ ||

nāgacaṃpakapunnāgapāta(!)lāyuthikānibhaḥ ||

padmendīvarakalhārasarppiguggura(!)ḥ(!)sannibhaḥ pāvakasya śubho gandheti ||

atha gandhaḥ ||

sugandhadravyagandhogni ghṛtaṃ gandha suśobhanaḥ ||

āyurddaḥ padmagandhasyā(!) vilvagandhāś ca suvrata ||

athā(!)śabdaḥ ||

jīmūtaḥ vallakīśaṅkhamṛdaṅgadhvanitulyakaḥ ||

śabdogre siddhayed agnau hetuvanto nyaḥ syād asiddhiḥ || (!)

bherivāridahastīndradhvanir vvahne śubhāvahaḥ ||

chatrākāro dhvajaśreṣtha (!) dhvajācāmarasannibhaḥ ||

vimānānāṃ hayānāṃ ca prāsādānām vṛṣasya ca || || (fol. 15v1–16r2)

Colophon

iti mahāmahopādhyāyaśrīrudradharakṛtā puṣpamālā samāptāḥ || || ❁ || || (fol. 5v6–6r1)

iti rahasyakallolinyāṃ puṣparahasyaṃ samāptaṃ (fol. 8r2–3)

iti puṣparahasya (!) samāptam || || śubham || || (fol. 16r2)

Microfilm Details

Reel No. B 0134/17

Date of Filming 17-10-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-02-2008

Bibliography